Declension table of ?sarpiṣṭara

Deva

NeuterSingularDualPlural
Nominativesarpiṣṭaram sarpiṣṭare sarpiṣṭarāṇi
Vocativesarpiṣṭara sarpiṣṭare sarpiṣṭarāṇi
Accusativesarpiṣṭaram sarpiṣṭare sarpiṣṭarāṇi
Instrumentalsarpiṣṭareṇa sarpiṣṭarābhyām sarpiṣṭaraiḥ
Dativesarpiṣṭarāya sarpiṣṭarābhyām sarpiṣṭarebhyaḥ
Ablativesarpiṣṭarāt sarpiṣṭarābhyām sarpiṣṭarebhyaḥ
Genitivesarpiṣṭarasya sarpiṣṭarayoḥ sarpiṣṭarāṇām
Locativesarpiṣṭare sarpiṣṭarayoḥ sarpiṣṭareṣu

Compound sarpiṣṭara -

Adverb -sarpiṣṭaram -sarpiṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria