Declension table of ?sarpiṣṭama

Deva

NeuterSingularDualPlural
Nominativesarpiṣṭamam sarpiṣṭame sarpiṣṭamāni
Vocativesarpiṣṭama sarpiṣṭame sarpiṣṭamāni
Accusativesarpiṣṭamam sarpiṣṭame sarpiṣṭamāni
Instrumentalsarpiṣṭamena sarpiṣṭamābhyām sarpiṣṭamaiḥ
Dativesarpiṣṭamāya sarpiṣṭamābhyām sarpiṣṭamebhyaḥ
Ablativesarpiṣṭamāt sarpiṣṭamābhyām sarpiṣṭamebhyaḥ
Genitivesarpiṣṭamasya sarpiṣṭamayoḥ sarpiṣṭamānām
Locativesarpiṣṭame sarpiṣṭamayoḥ sarpiṣṭameṣu

Compound sarpiṣṭama -

Adverb -sarpiṣṭamam -sarpiṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria