Declension table of ?sarpiḥsamudra

Deva

MasculineSingularDualPlural
Nominativesarpiḥsamudraḥ sarpiḥsamudrau sarpiḥsamudrāḥ
Vocativesarpiḥsamudra sarpiḥsamudrau sarpiḥsamudrāḥ
Accusativesarpiḥsamudram sarpiḥsamudrau sarpiḥsamudrān
Instrumentalsarpiḥsamudreṇa sarpiḥsamudrābhyām sarpiḥsamudraiḥ sarpiḥsamudrebhiḥ
Dativesarpiḥsamudrāya sarpiḥsamudrābhyām sarpiḥsamudrebhyaḥ
Ablativesarpiḥsamudrāt sarpiḥsamudrābhyām sarpiḥsamudrebhyaḥ
Genitivesarpiḥsamudrasya sarpiḥsamudrayoḥ sarpiḥsamudrāṇām
Locativesarpiḥsamudre sarpiḥsamudrayoḥ sarpiḥsamudreṣu

Compound sarpiḥsamudra -

Adverb -sarpiḥsamudram -sarpiḥsamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria