Declension table of ?sarpeṣṭa

Deva

NeuterSingularDualPlural
Nominativesarpeṣṭam sarpeṣṭe sarpeṣṭāni
Vocativesarpeṣṭa sarpeṣṭe sarpeṣṭāni
Accusativesarpeṣṭam sarpeṣṭe sarpeṣṭāni
Instrumentalsarpeṣṭena sarpeṣṭābhyām sarpeṣṭaiḥ
Dativesarpeṣṭāya sarpeṣṭābhyām sarpeṣṭebhyaḥ
Ablativesarpeṣṭāt sarpeṣṭābhyām sarpeṣṭebhyaḥ
Genitivesarpeṣṭasya sarpeṣṭayoḥ sarpeṣṭānām
Locativesarpeṣṭe sarpeṣṭayoḥ sarpeṣṭeṣu

Compound sarpeṣṭa -

Adverb -sarpeṣṭam -sarpeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria