Declension table of ?sarpaśīrṣan

Deva

MasculineSingularDualPlural
Nominativesarpaśīrṣā sarpaśīrṣāṇau sarpaśīrṣāṇaḥ
Vocativesarpaśīrṣan sarpaśīrṣāṇau sarpaśīrṣāṇaḥ
Accusativesarpaśīrṣāṇam sarpaśīrṣāṇau sarpaśīrṣṇaḥ
Instrumentalsarpaśīrṣṇā sarpaśīrṣabhyām sarpaśīrṣabhiḥ
Dativesarpaśīrṣṇe sarpaśīrṣabhyām sarpaśīrṣabhyaḥ
Ablativesarpaśīrṣṇaḥ sarpaśīrṣabhyām sarpaśīrṣabhyaḥ
Genitivesarpaśīrṣṇaḥ sarpaśīrṣṇoḥ sarpaśīrṣṇām
Locativesarpaśīrṣṇi sarpaśīrṣaṇi sarpaśīrṣṇoḥ sarpaśīrṣasu

Compound sarpaśīrṣa -

Adverb -sarpaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria