Declension table of ?sarpaśīrṣa

Deva

MasculineSingularDualPlural
Nominativesarpaśīrṣaḥ sarpaśīrṣau sarpaśīrṣāḥ
Vocativesarpaśīrṣa sarpaśīrṣau sarpaśīrṣāḥ
Accusativesarpaśīrṣam sarpaśīrṣau sarpaśīrṣān
Instrumentalsarpaśīrṣeṇa sarpaśīrṣābhyām sarpaśīrṣaiḥ sarpaśīrṣebhiḥ
Dativesarpaśīrṣāya sarpaśīrṣābhyām sarpaśīrṣebhyaḥ
Ablativesarpaśīrṣāt sarpaśīrṣābhyām sarpaśīrṣebhyaḥ
Genitivesarpaśīrṣasya sarpaśīrṣayoḥ sarpaśīrṣāṇām
Locativesarpaśīrṣe sarpaśīrṣayoḥ sarpaśīrṣeṣu

Compound sarpaśīrṣa -

Adverb -sarpaśīrṣam -sarpaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria