Declension table of ?sarpayāga

Deva

MasculineSingularDualPlural
Nominativesarpayāgaḥ sarpayāgau sarpayāgāḥ
Vocativesarpayāga sarpayāgau sarpayāgāḥ
Accusativesarpayāgam sarpayāgau sarpayāgān
Instrumentalsarpayāgeṇa sarpayāgābhyām sarpayāgaiḥ sarpayāgebhiḥ
Dativesarpayāgāya sarpayāgābhyām sarpayāgebhyaḥ
Ablativesarpayāgāt sarpayāgābhyām sarpayāgebhyaḥ
Genitivesarpayāgasya sarpayāgayoḥ sarpayāgāṇām
Locativesarpayāge sarpayāgayoḥ sarpayāgeṣu

Compound sarpayāga -

Adverb -sarpayāgam -sarpayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria