Declension table of ?sarpaviṣaharamantra

Deva

MasculineSingularDualPlural
Nominativesarpaviṣaharamantraḥ sarpaviṣaharamantrau sarpaviṣaharamantrāḥ
Vocativesarpaviṣaharamantra sarpaviṣaharamantrau sarpaviṣaharamantrāḥ
Accusativesarpaviṣaharamantram sarpaviṣaharamantrau sarpaviṣaharamantrān
Instrumentalsarpaviṣaharamantreṇa sarpaviṣaharamantrābhyām sarpaviṣaharamantraiḥ sarpaviṣaharamantrebhiḥ
Dativesarpaviṣaharamantrāya sarpaviṣaharamantrābhyām sarpaviṣaharamantrebhyaḥ
Ablativesarpaviṣaharamantrāt sarpaviṣaharamantrābhyām sarpaviṣaharamantrebhyaḥ
Genitivesarpaviṣaharamantrasya sarpaviṣaharamantrayoḥ sarpaviṣaharamantrāṇām
Locativesarpaviṣaharamantre sarpaviṣaharamantrayoḥ sarpaviṣaharamantreṣu

Compound sarpaviṣaharamantra -

Adverb -sarpaviṣaharamantram -sarpaviṣaharamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria