Declension table of ?sarpaveda

Deva

MasculineSingularDualPlural
Nominativesarpavedaḥ sarpavedau sarpavedāḥ
Vocativesarpaveda sarpavedau sarpavedāḥ
Accusativesarpavedam sarpavedau sarpavedān
Instrumentalsarpavedena sarpavedābhyām sarpavedaiḥ sarpavedebhiḥ
Dativesarpavedāya sarpavedābhyām sarpavedebhyaḥ
Ablativesarpavedāt sarpavedābhyām sarpavedebhyaḥ
Genitivesarpavedasya sarpavedayoḥ sarpavedānām
Locativesarpavede sarpavedayoḥ sarpavedeṣu

Compound sarpaveda -

Adverb -sarpavedam -sarpavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria