Declension table of ?sarpavṛścikaromavat

Deva

MasculineSingularDualPlural
Nominativesarpavṛścikaromavān sarpavṛścikaromavantau sarpavṛścikaromavantaḥ
Vocativesarpavṛścikaromavan sarpavṛścikaromavantau sarpavṛścikaromavantaḥ
Accusativesarpavṛścikaromavantam sarpavṛścikaromavantau sarpavṛścikaromavataḥ
Instrumentalsarpavṛścikaromavatā sarpavṛścikaromavadbhyām sarpavṛścikaromavadbhiḥ
Dativesarpavṛścikaromavate sarpavṛścikaromavadbhyām sarpavṛścikaromavadbhyaḥ
Ablativesarpavṛścikaromavataḥ sarpavṛścikaromavadbhyām sarpavṛścikaromavadbhyaḥ
Genitivesarpavṛścikaromavataḥ sarpavṛścikaromavatoḥ sarpavṛścikaromavatām
Locativesarpavṛścikaromavati sarpavṛścikaromavatoḥ sarpavṛścikaromavatsu

Compound sarpavṛścikaromavat -

Adverb -sarpavṛścikaromavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria