Declension table of ?sarpatṛṇa

Deva

MasculineSingularDualPlural
Nominativesarpatṛṇaḥ sarpatṛṇau sarpatṛṇāḥ
Vocativesarpatṛṇa sarpatṛṇau sarpatṛṇāḥ
Accusativesarpatṛṇam sarpatṛṇau sarpatṛṇān
Instrumentalsarpatṛṇena sarpatṛṇābhyām sarpatṛṇaiḥ sarpatṛṇebhiḥ
Dativesarpatṛṇāya sarpatṛṇābhyām sarpatṛṇebhyaḥ
Ablativesarpatṛṇāt sarpatṛṇābhyām sarpatṛṇebhyaḥ
Genitivesarpatṛṇasya sarpatṛṇayoḥ sarpatṛṇānām
Locativesarpatṛṇe sarpatṛṇayoḥ sarpatṛṇeṣu

Compound sarpatṛṇa -

Adverb -sarpatṛṇam -sarpatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria