Declension table of ?sarpasugandhā

Deva

FeminineSingularDualPlural
Nominativesarpasugandhā sarpasugandhe sarpasugandhāḥ
Vocativesarpasugandhe sarpasugandhe sarpasugandhāḥ
Accusativesarpasugandhām sarpasugandhe sarpasugandhāḥ
Instrumentalsarpasugandhayā sarpasugandhābhyām sarpasugandhābhiḥ
Dativesarpasugandhāyai sarpasugandhābhyām sarpasugandhābhyaḥ
Ablativesarpasugandhāyāḥ sarpasugandhābhyām sarpasugandhābhyaḥ
Genitivesarpasugandhāyāḥ sarpasugandhayoḥ sarpasugandhānām
Locativesarpasugandhāyām sarpasugandhayoḥ sarpasugandhāsu

Adverb -sarpasugandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria