Declension table of ?sarparūpin

Deva

NeuterSingularDualPlural
Nominativesarparūpi sarparūpiṇī sarparūpīṇi
Vocativesarparūpin sarparūpi sarparūpiṇī sarparūpīṇi
Accusativesarparūpi sarparūpiṇī sarparūpīṇi
Instrumentalsarparūpiṇā sarparūpibhyām sarparūpibhiḥ
Dativesarparūpiṇe sarparūpibhyām sarparūpibhyaḥ
Ablativesarparūpiṇaḥ sarparūpibhyām sarparūpibhyaḥ
Genitivesarparūpiṇaḥ sarparūpiṇoḥ sarparūpiṇām
Locativesarparūpiṇi sarparūpiṇoḥ sarparūpiṣu

Compound sarparūpi -

Adverb -sarparūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria