Declension table of ?sarparūpin

Deva

MasculineSingularDualPlural
Nominativesarparūpī sarparūpiṇau sarparūpiṇaḥ
Vocativesarparūpin sarparūpiṇau sarparūpiṇaḥ
Accusativesarparūpiṇam sarparūpiṇau sarparūpiṇaḥ
Instrumentalsarparūpiṇā sarparūpibhyām sarparūpibhiḥ
Dativesarparūpiṇe sarparūpibhyām sarparūpibhyaḥ
Ablativesarparūpiṇaḥ sarparūpibhyām sarparūpibhyaḥ
Genitivesarparūpiṇaḥ sarparūpiṇoḥ sarparūpiṇām
Locativesarparūpiṇi sarparūpiṇoḥ sarparūpiṣu

Compound sarparūpi -

Adverb -sarparūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria