Declension table of ?sarparūpiṇī

Deva

FeminineSingularDualPlural
Nominativesarparūpiṇī sarparūpiṇyau sarparūpiṇyaḥ
Vocativesarparūpiṇi sarparūpiṇyau sarparūpiṇyaḥ
Accusativesarparūpiṇīm sarparūpiṇyau sarparūpiṇīḥ
Instrumentalsarparūpiṇyā sarparūpiṇībhyām sarparūpiṇībhiḥ
Dativesarparūpiṇyai sarparūpiṇībhyām sarparūpiṇībhyaḥ
Ablativesarparūpiṇyāḥ sarparūpiṇībhyām sarparūpiṇībhyaḥ
Genitivesarparūpiṇyāḥ sarparūpiṇyoḥ sarparūpiṇīnām
Locativesarparūpiṇyām sarparūpiṇyoḥ sarparūpiṇīṣu

Compound sarparūpiṇi - sarparūpiṇī -

Adverb -sarparūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria