Declension table of ?sarparājñī

Deva

FeminineSingularDualPlural
Nominativesarparājñī sarparājñyau sarparājñyaḥ
Vocativesarparājñi sarparājñyau sarparājñyaḥ
Accusativesarparājñīm sarparājñyau sarparājñīḥ
Instrumentalsarparājñyā sarparājñībhyām sarparājñībhiḥ
Dativesarparājñyai sarparājñībhyām sarparājñībhyaḥ
Ablativesarparājñyāḥ sarparājñībhyām sarparājñībhyaḥ
Genitivesarparājñyāḥ sarparājñyoḥ sarparājñīnām
Locativesarparājñyām sarparājñyoḥ sarparājñīṣu

Compound sarparājñi - sarparājñī -

Adverb -sarparājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria