Declension table of ?sarpapuṣpī

Deva

FeminineSingularDualPlural
Nominativesarpapuṣpī sarpapuṣpyau sarpapuṣpyaḥ
Vocativesarpapuṣpi sarpapuṣpyau sarpapuṣpyaḥ
Accusativesarpapuṣpīm sarpapuṣpyau sarpapuṣpīḥ
Instrumentalsarpapuṣpyā sarpapuṣpībhyām sarpapuṣpībhiḥ
Dativesarpapuṣpyai sarpapuṣpībhyām sarpapuṣpībhyaḥ
Ablativesarpapuṣpyāḥ sarpapuṣpībhyām sarpapuṣpībhyaḥ
Genitivesarpapuṣpyāḥ sarpapuṣpyoḥ sarpapuṣpīṇām
Locativesarpapuṣpyām sarpapuṣpyoḥ sarpapuṣpīṣu

Compound sarpapuṣpi - sarpapuṣpī -

Adverb -sarpapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria