Declension table of ?sarpapuṇyajana

Deva

MasculineSingularDualPlural
Nominativesarpapuṇyajanaḥ sarpapuṇyajanau sarpapuṇyajanāḥ
Vocativesarpapuṇyajana sarpapuṇyajanau sarpapuṇyajanāḥ
Accusativesarpapuṇyajanam sarpapuṇyajanau sarpapuṇyajanān
Instrumentalsarpapuṇyajanena sarpapuṇyajanābhyām sarpapuṇyajanaiḥ sarpapuṇyajanebhiḥ
Dativesarpapuṇyajanāya sarpapuṇyajanābhyām sarpapuṇyajanebhyaḥ
Ablativesarpapuṇyajanāt sarpapuṇyajanābhyām sarpapuṇyajanebhyaḥ
Genitivesarpapuṇyajanasya sarpapuṇyajanayoḥ sarpapuṇyajanānām
Locativesarpapuṇyajane sarpapuṇyajanayoḥ sarpapuṇyajaneṣu

Compound sarpapuṇyajana -

Adverb -sarpapuṇyajanam -sarpapuṇyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria