Declension table of ?sarpapuṅgava

Deva

MasculineSingularDualPlural
Nominativesarpapuṅgavaḥ sarpapuṅgavau sarpapuṅgavāḥ
Vocativesarpapuṅgava sarpapuṅgavau sarpapuṅgavāḥ
Accusativesarpapuṅgavam sarpapuṅgavau sarpapuṅgavān
Instrumentalsarpapuṅgaveṇa sarpapuṅgavābhyām sarpapuṅgavaiḥ sarpapuṅgavebhiḥ
Dativesarpapuṅgavāya sarpapuṅgavābhyām sarpapuṅgavebhyaḥ
Ablativesarpapuṅgavāt sarpapuṅgavābhyām sarpapuṅgavebhyaḥ
Genitivesarpapuṅgavasya sarpapuṅgavayoḥ sarpapuṅgavāṇām
Locativesarpapuṅgave sarpapuṅgavayoḥ sarpapuṅgaveṣu

Compound sarpapuṅgava -

Adverb -sarpapuṅgavam -sarpapuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria