Declension table of ?sarpaphaṇaja

Deva

MasculineSingularDualPlural
Nominativesarpaphaṇajaḥ sarpaphaṇajau sarpaphaṇajāḥ
Vocativesarpaphaṇaja sarpaphaṇajau sarpaphaṇajāḥ
Accusativesarpaphaṇajam sarpaphaṇajau sarpaphaṇajān
Instrumentalsarpaphaṇajena sarpaphaṇajābhyām sarpaphaṇajaiḥ sarpaphaṇajebhiḥ
Dativesarpaphaṇajāya sarpaphaṇajābhyām sarpaphaṇajebhyaḥ
Ablativesarpaphaṇajāt sarpaphaṇajābhyām sarpaphaṇajebhyaḥ
Genitivesarpaphaṇajasya sarpaphaṇajayoḥ sarpaphaṇajānām
Locativesarpaphaṇaje sarpaphaṇajayoḥ sarpaphaṇajeṣu

Compound sarpaphaṇaja -

Adverb -sarpaphaṇajam -sarpaphaṇajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria