Declension table of ?sarpamaṇi

Deva

MasculineSingularDualPlural
Nominativesarpamaṇiḥ sarpamaṇī sarpamaṇayaḥ
Vocativesarpamaṇe sarpamaṇī sarpamaṇayaḥ
Accusativesarpamaṇim sarpamaṇī sarpamaṇīn
Instrumentalsarpamaṇinā sarpamaṇibhyām sarpamaṇibhiḥ
Dativesarpamaṇaye sarpamaṇibhyām sarpamaṇibhyaḥ
Ablativesarpamaṇeḥ sarpamaṇibhyām sarpamaṇibhyaḥ
Genitivesarpamaṇeḥ sarpamaṇyoḥ sarpamaṇīnām
Locativesarpamaṇau sarpamaṇyoḥ sarpamaṇiṣu

Compound sarpamaṇi -

Adverb -sarpamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria