Declension table of ?sarpakaṅkālī

Deva

FeminineSingularDualPlural
Nominativesarpakaṅkālī sarpakaṅkālyau sarpakaṅkālyaḥ
Vocativesarpakaṅkāli sarpakaṅkālyau sarpakaṅkālyaḥ
Accusativesarpakaṅkālīm sarpakaṅkālyau sarpakaṅkālīḥ
Instrumentalsarpakaṅkālyā sarpakaṅkālībhyām sarpakaṅkālībhiḥ
Dativesarpakaṅkālyai sarpakaṅkālībhyām sarpakaṅkālībhyaḥ
Ablativesarpakaṅkālyāḥ sarpakaṅkālībhyām sarpakaṅkālībhyaḥ
Genitivesarpakaṅkālyāḥ sarpakaṅkālyoḥ sarpakaṅkālīnām
Locativesarpakaṅkālyām sarpakaṅkālyoḥ sarpakaṅkālīṣu

Compound sarpakaṅkāli - sarpakaṅkālī -

Adverb -sarpakaṅkāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria