Declension table of ?sarpadhāraka

Deva

MasculineSingularDualPlural
Nominativesarpadhārakaḥ sarpadhārakau sarpadhārakāḥ
Vocativesarpadhāraka sarpadhārakau sarpadhārakāḥ
Accusativesarpadhārakam sarpadhārakau sarpadhārakān
Instrumentalsarpadhārakeṇa sarpadhārakābhyām sarpadhārakaiḥ sarpadhārakebhiḥ
Dativesarpadhārakāya sarpadhārakābhyām sarpadhārakebhyaḥ
Ablativesarpadhārakāt sarpadhārakābhyām sarpadhārakebhyaḥ
Genitivesarpadhārakasya sarpadhārakayoḥ sarpadhārakāṇām
Locativesarpadhārake sarpadhārakayoḥ sarpadhārakeṣu

Compound sarpadhāraka -

Adverb -sarpadhārakam -sarpadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria