Declension table of ?sarpadamanī

Deva

FeminineSingularDualPlural
Nominativesarpadamanī sarpadamanyau sarpadamanyaḥ
Vocativesarpadamani sarpadamanyau sarpadamanyaḥ
Accusativesarpadamanīm sarpadamanyau sarpadamanīḥ
Instrumentalsarpadamanyā sarpadamanībhyām sarpadamanībhiḥ
Dativesarpadamanyai sarpadamanībhyām sarpadamanībhyaḥ
Ablativesarpadamanyāḥ sarpadamanībhyām sarpadamanībhyaḥ
Genitivesarpadamanyāḥ sarpadamanyoḥ sarpadamanīnām
Locativesarpadamanyām sarpadamanyoḥ sarpadamanīṣu

Compound sarpadamani - sarpadamanī -

Adverb -sarpadamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria