Declension table of ?sarpadaṣṭa

Deva

NeuterSingularDualPlural
Nominativesarpadaṣṭam sarpadaṣṭe sarpadaṣṭāni
Vocativesarpadaṣṭa sarpadaṣṭe sarpadaṣṭāni
Accusativesarpadaṣṭam sarpadaṣṭe sarpadaṣṭāni
Instrumentalsarpadaṣṭena sarpadaṣṭābhyām sarpadaṣṭaiḥ
Dativesarpadaṣṭāya sarpadaṣṭābhyām sarpadaṣṭebhyaḥ
Ablativesarpadaṣṭāt sarpadaṣṭābhyām sarpadaṣṭebhyaḥ
Genitivesarpadaṣṭasya sarpadaṣṭayoḥ sarpadaṣṭānām
Locativesarpadaṣṭe sarpadaṣṭayoḥ sarpadaṣṭeṣu

Compound sarpadaṣṭa -

Adverb -sarpadaṣṭam -sarpadaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria