Declension table of ?sarpāvāsa

Deva

MasculineSingularDualPlural
Nominativesarpāvāsaḥ sarpāvāsau sarpāvāsāḥ
Vocativesarpāvāsa sarpāvāsau sarpāvāsāḥ
Accusativesarpāvāsam sarpāvāsau sarpāvāsān
Instrumentalsarpāvāsena sarpāvāsābhyām sarpāvāsaiḥ sarpāvāsebhiḥ
Dativesarpāvāsāya sarpāvāsābhyām sarpāvāsebhyaḥ
Ablativesarpāvāsāt sarpāvāsābhyām sarpāvāsebhyaḥ
Genitivesarpāvāsasya sarpāvāsayoḥ sarpāvāsānām
Locativesarpāvāse sarpāvāsayoḥ sarpāvāseṣu

Compound sarpāvāsa -

Adverb -sarpāvāsam -sarpāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria