Declension table of ?sarpānta

Deva

MasculineSingularDualPlural
Nominativesarpāntaḥ sarpāntau sarpāntāḥ
Vocativesarpānta sarpāntau sarpāntāḥ
Accusativesarpāntam sarpāntau sarpāntān
Instrumentalsarpāntena sarpāntābhyām sarpāntaiḥ sarpāntebhiḥ
Dativesarpāntāya sarpāntābhyām sarpāntebhyaḥ
Ablativesarpāntāt sarpāntābhyām sarpāntebhyaḥ
Genitivesarpāntasya sarpāntayoḥ sarpāntānām
Locativesarpānte sarpāntayoḥ sarpānteṣu

Compound sarpānta -

Adverb -sarpāntam -sarpāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria