Declension table of ?sarpākṣī

Deva

FeminineSingularDualPlural
Nominativesarpākṣī sarpākṣyau sarpākṣyaḥ
Vocativesarpākṣi sarpākṣyau sarpākṣyaḥ
Accusativesarpākṣīm sarpākṣyau sarpākṣīḥ
Instrumentalsarpākṣyā sarpākṣībhyām sarpākṣībhiḥ
Dativesarpākṣyai sarpākṣībhyām sarpākṣībhyaḥ
Ablativesarpākṣyāḥ sarpākṣībhyām sarpākṣībhyaḥ
Genitivesarpākṣyāḥ sarpākṣyoḥ sarpākṣīṇām
Locativesarpākṣyām sarpākṣyoḥ sarpākṣīṣu

Compound sarpākṣi - sarpākṣī -

Adverb -sarpākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria