Declension table of ?sarpākṣa

Deva

MasculineSingularDualPlural
Nominativesarpākṣaḥ sarpākṣau sarpākṣāḥ
Vocativesarpākṣa sarpākṣau sarpākṣāḥ
Accusativesarpākṣam sarpākṣau sarpākṣān
Instrumentalsarpākṣeṇa sarpākṣābhyām sarpākṣaiḥ sarpākṣebhiḥ
Dativesarpākṣāya sarpākṣābhyām sarpākṣebhyaḥ
Ablativesarpākṣāt sarpākṣābhyām sarpākṣebhyaḥ
Genitivesarpākṣasya sarpākṣayoḥ sarpākṣāṇām
Locativesarpākṣe sarpākṣayoḥ sarpākṣeṣu

Compound sarpākṣa -

Adverb -sarpākṣam -sarpākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria