Declension table of ?saroruhiṇī

Deva

FeminineSingularDualPlural
Nominativesaroruhiṇī saroruhiṇyau saroruhiṇyaḥ
Vocativesaroruhiṇi saroruhiṇyau saroruhiṇyaḥ
Accusativesaroruhiṇīm saroruhiṇyau saroruhiṇīḥ
Instrumentalsaroruhiṇyā saroruhiṇībhyām saroruhiṇībhiḥ
Dativesaroruhiṇyai saroruhiṇībhyām saroruhiṇībhyaḥ
Ablativesaroruhiṇyāḥ saroruhiṇībhyām saroruhiṇībhyaḥ
Genitivesaroruhiṇyāḥ saroruhiṇyoḥ saroruhiṇīnām
Locativesaroruhiṇyām saroruhiṇyoḥ saroruhiṇīṣu

Compound saroruhiṇi - saroruhiṇī -

Adverb -saroruhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria