Declension table of ?saroruhākṣī

Deva

FeminineSingularDualPlural
Nominativesaroruhākṣī saroruhākṣyau saroruhākṣyaḥ
Vocativesaroruhākṣi saroruhākṣyau saroruhākṣyaḥ
Accusativesaroruhākṣīm saroruhākṣyau saroruhākṣīḥ
Instrumentalsaroruhākṣyā saroruhākṣībhyām saroruhākṣībhiḥ
Dativesaroruhākṣyai saroruhākṣībhyām saroruhākṣībhyaḥ
Ablativesaroruhākṣyāḥ saroruhākṣībhyām saroruhākṣībhyaḥ
Genitivesaroruhākṣyāḥ saroruhākṣyoḥ saroruhākṣīṇām
Locativesaroruhākṣyām saroruhākṣyoḥ saroruhākṣīṣu

Compound saroruhākṣi - saroruhākṣī -

Adverb -saroruhākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria