Declension table of ?sarorakṣa

Deva

MasculineSingularDualPlural
Nominativesarorakṣaḥ sarorakṣau sarorakṣāḥ
Vocativesarorakṣa sarorakṣau sarorakṣāḥ
Accusativesarorakṣam sarorakṣau sarorakṣān
Instrumentalsarorakṣeṇa sarorakṣābhyām sarorakṣaiḥ sarorakṣebhiḥ
Dativesarorakṣāya sarorakṣābhyām sarorakṣebhyaḥ
Ablativesarorakṣāt sarorakṣābhyām sarorakṣebhyaḥ
Genitivesarorakṣasya sarorakṣayoḥ sarorakṣāṇām
Locativesarorakṣe sarorakṣayoḥ sarorakṣeṣu

Compound sarorakṣa -

Adverb -sarorakṣam -sarorakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria