Declension table of ?saropānta

Deva

NeuterSingularDualPlural
Nominativesaropāntam saropānte saropāntāni
Vocativesaropānta saropānte saropāntāni
Accusativesaropāntam saropānte saropāntāni
Instrumentalsaropāntena saropāntābhyām saropāntaiḥ
Dativesaropāntāya saropāntābhyām saropāntebhyaḥ
Ablativesaropāntāt saropāntābhyām saropāntebhyaḥ
Genitivesaropāntasya saropāntayoḥ saropāntānām
Locativesaropānte saropāntayoḥ saropānteṣu

Compound saropānta -

Adverb -saropāntam -saropāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria