Declension table of ?saromakaṇṭaka

Deva

NeuterSingularDualPlural
Nominativesaromakaṇṭakam saromakaṇṭake saromakaṇṭakāni
Vocativesaromakaṇṭaka saromakaṇṭake saromakaṇṭakāni
Accusativesaromakaṇṭakam saromakaṇṭake saromakaṇṭakāni
Instrumentalsaromakaṇṭakena saromakaṇṭakābhyām saromakaṇṭakaiḥ
Dativesaromakaṇṭakāya saromakaṇṭakābhyām saromakaṇṭakebhyaḥ
Ablativesaromakaṇṭakāt saromakaṇṭakābhyām saromakaṇṭakebhyaḥ
Genitivesaromakaṇṭakasya saromakaṇṭakayoḥ saromakaṇṭakānām
Locativesaromakaṇṭake saromakaṇṭakayoḥ saromakaṇṭakeṣu

Compound saromakaṇṭaka -

Adverb -saromakaṇṭakam -saromakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria