Declension table of ?saromakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativesaromakaṇṭakaḥ saromakaṇṭakau saromakaṇṭakāḥ
Vocativesaromakaṇṭaka saromakaṇṭakau saromakaṇṭakāḥ
Accusativesaromakaṇṭakam saromakaṇṭakau saromakaṇṭakān
Instrumentalsaromakaṇṭakena saromakaṇṭakābhyām saromakaṇṭakaiḥ saromakaṇṭakebhiḥ
Dativesaromakaṇṭakāya saromakaṇṭakābhyām saromakaṇṭakebhyaḥ
Ablativesaromakaṇṭakāt saromakaṇṭakābhyām saromakaṇṭakebhyaḥ
Genitivesaromakaṇṭakasya saromakaṇṭakayoḥ saromakaṇṭakānām
Locativesaromakaṇṭake saromakaṇṭakayoḥ saromakaṇṭakeṣu

Compound saromakaṇṭaka -

Adverb -saromakaṇṭakam -saromakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria