Declension table of ?saromāñca

Deva

NeuterSingularDualPlural
Nominativesaromāñcam saromāñce saromāñcāni
Vocativesaromāñca saromāñce saromāñcāni
Accusativesaromāñcam saromāñce saromāñcāni
Instrumentalsaromāñcena saromāñcābhyām saromāñcaiḥ
Dativesaromāñcāya saromāñcābhyām saromāñcebhyaḥ
Ablativesaromāñcāt saromāñcābhyām saromāñcebhyaḥ
Genitivesaromāñcasya saromāñcayoḥ saromāñcānām
Locativesaromāñce saromāñcayoḥ saromāñceṣu

Compound saromāñca -

Adverb -saromāñcam -saromāñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria