Declension table of ?sarojanman

Deva

NeuterSingularDualPlural
Nominativesarojanma sarojanmanī sarojanmāni
Vocativesarojanman sarojanma sarojanmanī sarojanmāni
Accusativesarojanma sarojanmanī sarojanmāni
Instrumentalsarojanmanā sarojanmabhyām sarojanmabhiḥ
Dativesarojanmane sarojanmabhyām sarojanmabhyaḥ
Ablativesarojanmanaḥ sarojanmabhyām sarojanmabhyaḥ
Genitivesarojanmanaḥ sarojanmanoḥ sarojanmanām
Locativesarojanmani sarojanmanoḥ sarojanmasu

Compound sarojanma -

Adverb -sarojanma -sarojanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria