Declension table of ?sarogitā

Deva

FeminineSingularDualPlural
Nominativesarogitā sarogite sarogitāḥ
Vocativesarogite sarogite sarogitāḥ
Accusativesarogitām sarogite sarogitāḥ
Instrumentalsarogitayā sarogitābhyām sarogitābhiḥ
Dativesarogitāyai sarogitābhyām sarogitābhyaḥ
Ablativesarogitāyāḥ sarogitābhyām sarogitābhyaḥ
Genitivesarogitāyāḥ sarogitayoḥ sarogitānām
Locativesarogitāyām sarogitayoḥ sarogitāsu

Adverb -sarogitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria