Declension table of ?sarogiṇī

Deva

FeminineSingularDualPlural
Nominativesarogiṇī sarogiṇyau sarogiṇyaḥ
Vocativesarogiṇi sarogiṇyau sarogiṇyaḥ
Accusativesarogiṇīm sarogiṇyau sarogiṇīḥ
Instrumentalsarogiṇyā sarogiṇībhyām sarogiṇībhiḥ
Dativesarogiṇyai sarogiṇībhyām sarogiṇībhyaḥ
Ablativesarogiṇyāḥ sarogiṇībhyām sarogiṇībhyaḥ
Genitivesarogiṇyāḥ sarogiṇyoḥ sarogiṇīnām
Locativesarogiṇyām sarogiṇyoḥ sarogiṇīṣu

Compound sarogiṇi - sarogiṇī -

Adverb -sarogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria