Declension table of sarogatā

Deva

FeminineSingularDualPlural
Nominativesarogatā sarogate sarogatāḥ
Vocativesarogate sarogate sarogatāḥ
Accusativesarogatām sarogate sarogatāḥ
Instrumentalsarogatayā sarogatābhyām sarogatābhiḥ
Dativesarogatāyai sarogatābhyām sarogatābhyaḥ
Ablativesarogatāyāḥ sarogatābhyām sarogatābhyaḥ
Genitivesarogatāyāḥ sarogatayoḥ sarogatānām
Locativesarogatāyām sarogatayoḥ sarogatāsu

Adverb -sarogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria