Declension table of ?sarodhā

Deva

FeminineSingularDualPlural
Nominativesarodhā sarodhe sarodhāḥ
Vocativesarodhe sarodhe sarodhāḥ
Accusativesarodhām sarodhe sarodhāḥ
Instrumentalsarodhayā sarodhābhyām sarodhābhiḥ
Dativesarodhāyai sarodhābhyām sarodhābhyaḥ
Ablativesarodhāyāḥ sarodhābhyām sarodhābhyaḥ
Genitivesarodhāyāḥ sarodhayoḥ sarodhānām
Locativesarodhāyām sarodhayoḥ sarodhāsu

Adverb -sarodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria