Declension table of ?sarodha

Deva

NeuterSingularDualPlural
Nominativesarodham sarodhe sarodhāni
Vocativesarodha sarodhe sarodhāni
Accusativesarodham sarodhe sarodhāni
Instrumentalsarodhena sarodhābhyām sarodhaiḥ
Dativesarodhāya sarodhābhyām sarodhebhyaḥ
Ablativesarodhāt sarodhābhyām sarodhebhyaḥ
Genitivesarodhasya sarodhayoḥ sarodhānām
Locativesarodhe sarodhayoḥ sarodheṣu

Compound sarodha -

Adverb -sarodham -sarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria