Declension table of ?sarodaka

Deva

NeuterSingularDualPlural
Nominativesarodakam sarodake sarodakāni
Vocativesarodaka sarodake sarodakāni
Accusativesarodakam sarodake sarodakāni
Instrumentalsarodakena sarodakābhyām sarodakaiḥ
Dativesarodakāya sarodakābhyām sarodakebhyaḥ
Ablativesarodakāt sarodakābhyām sarodakebhyaḥ
Genitivesarodakasya sarodakayoḥ sarodakānām
Locativesarodake sarodakayoḥ sarodakeṣu

Compound sarodaka -

Adverb -sarodakam -sarodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria