Declension table of ?saroṣasambhramā

Deva

FeminineSingularDualPlural
Nominativesaroṣasambhramā saroṣasambhrame saroṣasambhramāḥ
Vocativesaroṣasambhrame saroṣasambhrame saroṣasambhramāḥ
Accusativesaroṣasambhramām saroṣasambhrame saroṣasambhramāḥ
Instrumentalsaroṣasambhramayā saroṣasambhramābhyām saroṣasambhramābhiḥ
Dativesaroṣasambhramāyai saroṣasambhramābhyām saroṣasambhramābhyaḥ
Ablativesaroṣasambhramāyāḥ saroṣasambhramābhyām saroṣasambhramābhyaḥ
Genitivesaroṣasambhramāyāḥ saroṣasambhramayoḥ saroṣasambhramāṇām
Locativesaroṣasambhramāyām saroṣasambhramayoḥ saroṣasambhramāsu

Adverb -saroṣasambhramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria