Declension table of ?saroṣasambhrama

Deva

NeuterSingularDualPlural
Nominativesaroṣasambhramam saroṣasambhrame saroṣasambhramāṇi
Vocativesaroṣasambhrama saroṣasambhrame saroṣasambhramāṇi
Accusativesaroṣasambhramam saroṣasambhrame saroṣasambhramāṇi
Instrumentalsaroṣasambhrameṇa saroṣasambhramābhyām saroṣasambhramaiḥ
Dativesaroṣasambhramāya saroṣasambhramābhyām saroṣasambhramebhyaḥ
Ablativesaroṣasambhramāt saroṣasambhramābhyām saroṣasambhramebhyaḥ
Genitivesaroṣasambhramasya saroṣasambhramayoḥ saroṣasambhramāṇām
Locativesaroṣasambhrame saroṣasambhramayoḥ saroṣasambhrameṣu

Compound saroṣasambhrama -

Adverb -saroṣasambhramam -saroṣasambhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria