Declension table of ?saroṣasambhrama

Deva

MasculineSingularDualPlural
Nominativesaroṣasambhramaḥ saroṣasambhramau saroṣasambhramāḥ
Vocativesaroṣasambhrama saroṣasambhramau saroṣasambhramāḥ
Accusativesaroṣasambhramam saroṣasambhramau saroṣasambhramān
Instrumentalsaroṣasambhrameṇa saroṣasambhramābhyām saroṣasambhramaiḥ saroṣasambhramebhiḥ
Dativesaroṣasambhramāya saroṣasambhramābhyām saroṣasambhramebhyaḥ
Ablativesaroṣasambhramāt saroṣasambhramābhyām saroṣasambhramebhyaḥ
Genitivesaroṣasambhramasya saroṣasambhramayoḥ saroṣasambhramāṇām
Locativesaroṣasambhrame saroṣasambhramayoḥ saroṣasambhrameṣu

Compound saroṣasambhrama -

Adverb -saroṣasambhramam -saroṣasambhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria