Declension table of ?sarjūra

Deva

MasculineSingularDualPlural
Nominativesarjūraḥ sarjūrau sarjūrāḥ
Vocativesarjūra sarjūrau sarjūrāḥ
Accusativesarjūram sarjūrau sarjūrān
Instrumentalsarjūreṇa sarjūrābhyām sarjūraiḥ sarjūrebhiḥ
Dativesarjūrāya sarjūrābhyām sarjūrebhyaḥ
Ablativesarjūrāt sarjūrābhyām sarjūrebhyaḥ
Genitivesarjūrasya sarjūrayoḥ sarjūrāṇām
Locativesarjūre sarjūrayoḥ sarjūreṣu

Compound sarjūra -

Adverb -sarjūram -sarjūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria