Declension table of ?sarjū

Deva

MasculineSingularDualPlural
Nominativesarjūḥ sarjvā sarjvaḥ
Vocativesarju sarjvā sarjvaḥ
Accusativesarjvam sarjvā sarjvaḥ
Instrumentalsarjvā sarjūbhyām sarjūbhiḥ
Dativesarjve sarjūbhyām sarjūbhyaḥ
Ablativesarjvaḥ sarjūbhyām sarjūbhyaḥ
Genitivesarjvaḥ sarjvoḥ sarjūnām
Locativesarjvi sarjvoḥ sarjūṣu

Compound sarjū -

Adverb -sarju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria