Declension table of ?sarju

Deva

MasculineSingularDualPlural
Nominativesarjuḥ sarjū sarjavaḥ
Vocativesarjo sarjū sarjavaḥ
Accusativesarjum sarjū sarjūn
Instrumentalsarjunā sarjubhyām sarjubhiḥ
Dativesarjave sarjubhyām sarjubhyaḥ
Ablativesarjoḥ sarjubhyām sarjubhyaḥ
Genitivesarjoḥ sarjvoḥ sarjūnām
Locativesarjau sarjvoḥ sarjuṣu

Compound sarju -

Adverb -sarju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria