Declension table of ?saritvat

Deva

NeuterSingularDualPlural
Nominativesaritvat saritvantī saritvatī saritvanti
Vocativesaritvat saritvantī saritvatī saritvanti
Accusativesaritvat saritvantī saritvatī saritvanti
Instrumentalsaritvatā saritvadbhyām saritvadbhiḥ
Dativesaritvate saritvadbhyām saritvadbhyaḥ
Ablativesaritvataḥ saritvadbhyām saritvadbhyaḥ
Genitivesaritvataḥ saritvatoḥ saritvatām
Locativesaritvati saritvatoḥ saritvatsu

Adverb -saritvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria